त्रत त्रिविक्रमः पुनश्च वृक्षसमीपम्‌ 


आगत्य वृक्षशाखायां लम्बमानं शवम्‌ 

अवतार्य स्कन्धे आरोप्य यथापूर्व॑मोनं 

इमशानाभिमुखं प्रस्थितवान्‌ । तदा 

शावान्तर्गतः वेतालः अवदत्‌ - ' "राजन्‌, 

महत्‌ कष्टं सहमानः सन्‌ अपि तिलमात्रेण 

अपि विचलितः नास्ति भवान्‌ । भवतः 

दर्निन मयि करुणा उत्पद्यते । कस्यचित्‌ 

देशस्य रान्ना सता भवता सेवकः इव 

परिश्रमः क्रियमाणः अस्ति खलु । निरर्थकं 

कार्यम्‌ इदम्‌ । प्रायशः काचित्‌ श्षुद्रशक्ति 

वशीकृत्य तदुद्रारा अन्त्यरहिताः अपां 

अपेक्षाः पुरणीयाः इति भवतः इच्छा अस्ति 

इति भाति । किन्तु दैवीशक्तयः वशीकृताः 

चेत्‌ अपि ताभिः पूर्यमाणाः अपेक्षाः 

तात्कालिक्यः एव । ततः प्राप्यमाणा 

मनष्शान्तिः अपि क्षणिका एव । अन्ते 

मनसः शान्तिम्‌ एव नाशयन्ति ताः 

Ulysses is daytime, Finnegans Wake is Night Hours!

#FinWakeIndraNet Finnegans Wake (James Joyce) + Indra's Net of Gems and Jewels (Buddhāvataṃsaka Sūtra)

"by the potent bolts of indradiction, there would be fights all over"

"one should have faith in his experience and not simply mouth terms handed down to him by others. It stresses the validity of the individual's experience of what humanity is, what life is, what values are, against the monolithic system. The monolithic system is a machine system: every machine works like every other machine that's come out of the same shop." (Campbell, 1986)